| Singular | Dual | Plural |
Nominativo |
क्रूराचारविहारवत्
krūrācāravihāravat
|
क्रूराचारविहारवती
krūrācāravihāravatī
|
क्रूराचारविहारवन्ति
krūrācāravihāravanti
|
Vocativo |
क्रूराचारविहारवत्
krūrācāravihāravat
|
क्रूराचारविहारवती
krūrācāravihāravatī
|
क्रूराचारविहारवन्ति
krūrācāravihāravanti
|
Acusativo |
क्रूराचारविहारवत्
krūrācāravihāravat
|
क्रूराचारविहारवती
krūrācāravihāravatī
|
क्रूराचारविहारवन्ति
krūrācāravihāravanti
|
Instrumental |
क्रूराचारविहारवता
krūrācāravihāravatā
|
क्रूराचारविहारवद्भ्याम्
krūrācāravihāravadbhyām
|
क्रूराचारविहारवद्भिः
krūrācāravihāravadbhiḥ
|
Dativo |
क्रूराचारविहारवते
krūrācāravihāravate
|
क्रूराचारविहारवद्भ्याम्
krūrācāravihāravadbhyām
|
क्रूराचारविहारवद्भ्यः
krūrācāravihāravadbhyaḥ
|
Ablativo |
क्रूराचारविहारवतः
krūrācāravihāravataḥ
|
क्रूराचारविहारवद्भ्याम्
krūrācāravihāravadbhyām
|
क्रूराचारविहारवद्भ्यः
krūrācāravihāravadbhyaḥ
|
Genitivo |
क्रूराचारविहारवतः
krūrācāravihāravataḥ
|
क्रूराचारविहारवतोः
krūrācāravihāravatoḥ
|
क्रूराचारविहारवताम्
krūrācāravihāravatām
|
Locativo |
क्रूराचारविहारवति
krūrācāravihāravati
|
क्रूराचारविहारवतोः
krūrācāravihāravatoḥ
|
क्रूराचारविहारवत्सु
krūrācāravihāravatsu
|