| Singular | Dual | Plural |
Nominativo |
ख्यातगर्हणः
khyātagarhaṇaḥ
|
ख्यातगर्हणौ
khyātagarhaṇau
|
ख्यातगर्हणाः
khyātagarhaṇāḥ
|
Vocativo |
ख्यातगर्हण
khyātagarhaṇa
|
ख्यातगर्हणौ
khyātagarhaṇau
|
ख्यातगर्हणाः
khyātagarhaṇāḥ
|
Acusativo |
ख्यातगर्हणम्
khyātagarhaṇam
|
ख्यातगर्हणौ
khyātagarhaṇau
|
ख्यातगर्हणान्
khyātagarhaṇān
|
Instrumental |
ख्यातगर्हणेन
khyātagarhaṇena
|
ख्यातगर्हणाभ्याम्
khyātagarhaṇābhyām
|
ख्यातगर्हणैः
khyātagarhaṇaiḥ
|
Dativo |
ख्यातगर्हणाय
khyātagarhaṇāya
|
ख्यातगर्हणाभ्याम्
khyātagarhaṇābhyām
|
ख्यातगर्हणेभ्यः
khyātagarhaṇebhyaḥ
|
Ablativo |
ख्यातगर्हणात्
khyātagarhaṇāt
|
ख्यातगर्हणाभ्याम्
khyātagarhaṇābhyām
|
ख्यातगर्हणेभ्यः
khyātagarhaṇebhyaḥ
|
Genitivo |
ख्यातगर्हणस्य
khyātagarhaṇasya
|
ख्यातगर्हणयोः
khyātagarhaṇayoḥ
|
ख्यातगर्हणानाम्
khyātagarhaṇānām
|
Locativo |
ख्यातगर्हणे
khyātagarhaṇe
|
ख्यातगर्हणयोः
khyātagarhaṇayoḥ
|
ख्यातगर्हणेषु
khyātagarhaṇeṣu
|