| Singular | Dual | Plural |
Nominativo |
ख्यातिकरः
khyātikaraḥ
|
ख्यातिकरौ
khyātikarau
|
ख्यातिकराः
khyātikarāḥ
|
Vocativo |
ख्यातिकर
khyātikara
|
ख्यातिकरौ
khyātikarau
|
ख्यातिकराः
khyātikarāḥ
|
Acusativo |
ख्यातिकरम्
khyātikaram
|
ख्यातिकरौ
khyātikarau
|
ख्यातिकरान्
khyātikarān
|
Instrumental |
ख्यातिकरेण
khyātikareṇa
|
ख्यातिकराभ्याम्
khyātikarābhyām
|
ख्यातिकरैः
khyātikaraiḥ
|
Dativo |
ख्यातिकराय
khyātikarāya
|
ख्यातिकराभ्याम्
khyātikarābhyām
|
ख्यातिकरेभ्यः
khyātikarebhyaḥ
|
Ablativo |
ख्यातिकरात्
khyātikarāt
|
ख्यातिकराभ्याम्
khyātikarābhyām
|
ख्यातिकरेभ्यः
khyātikarebhyaḥ
|
Genitivo |
ख्यातिकरस्य
khyātikarasya
|
ख्यातिकरयोः
khyātikarayoḥ
|
ख्यातिकराणाम्
khyātikarāṇām
|
Locativo |
ख्यातिकरे
khyātikare
|
ख्यातिकरयोः
khyātikarayoḥ
|
ख्यातिकरेषु
khyātikareṣu
|