| Singular | Dual | Plural |
Nominativo |
ख्यातिमत्
khyātimat
|
ख्यातिमती
khyātimatī
|
ख्यातिमन्ति
khyātimanti
|
Vocativo |
ख्यातिमत्
khyātimat
|
ख्यातिमती
khyātimatī
|
ख्यातिमन्ति
khyātimanti
|
Acusativo |
ख्यातिमत्
khyātimat
|
ख्यातिमती
khyātimatī
|
ख्यातिमन्ति
khyātimanti
|
Instrumental |
ख्यातिमता
khyātimatā
|
ख्यातिमद्भ्याम्
khyātimadbhyām
|
ख्यातिमद्भिः
khyātimadbhiḥ
|
Dativo |
ख्यातिमते
khyātimate
|
ख्यातिमद्भ्याम्
khyātimadbhyām
|
ख्यातिमद्भ्यः
khyātimadbhyaḥ
|
Ablativo |
ख्यातिमतः
khyātimataḥ
|
ख्यातिमद्भ्याम्
khyātimadbhyām
|
ख्यातिमद्भ्यः
khyātimadbhyaḥ
|
Genitivo |
ख्यातिमतः
khyātimataḥ
|
ख्यातिमतोः
khyātimatoḥ
|
ख्यातिमताम्
khyātimatām
|
Locativo |
ख्यातिमति
khyātimati
|
ख्यातिमतोः
khyātimatoḥ
|
ख्यातिमत्सु
khyātimatsu
|