| Singular | Dual | Plural |
Nominativo |
ख्यातिविरुद्धता
khyātiviruddhatā
|
ख्यातिविरुद्धते
khyātiviruddhate
|
ख्यातिविरुद्धताः
khyātiviruddhatāḥ
|
Vocativo |
ख्यातिविरुद्धते
khyātiviruddhate
|
ख्यातिविरुद्धते
khyātiviruddhate
|
ख्यातिविरुद्धताः
khyātiviruddhatāḥ
|
Acusativo |
ख्यातिविरुद्धताम्
khyātiviruddhatām
|
ख्यातिविरुद्धते
khyātiviruddhate
|
ख्यातिविरुद्धताः
khyātiviruddhatāḥ
|
Instrumental |
ख्यातिविरुद्धतया
khyātiviruddhatayā
|
ख्यातिविरुद्धताभ्याम्
khyātiviruddhatābhyām
|
ख्यातिविरुद्धताभिः
khyātiviruddhatābhiḥ
|
Dativo |
ख्यातिविरुद्धतायै
khyātiviruddhatāyai
|
ख्यातिविरुद्धताभ्याम्
khyātiviruddhatābhyām
|
ख्यातिविरुद्धताभ्यः
khyātiviruddhatābhyaḥ
|
Ablativo |
ख्यातिविरुद्धतायाः
khyātiviruddhatāyāḥ
|
ख्यातिविरुद्धताभ्याम्
khyātiviruddhatābhyām
|
ख्यातिविरुद्धताभ्यः
khyātiviruddhatābhyaḥ
|
Genitivo |
ख्यातिविरुद्धतायाः
khyātiviruddhatāyāḥ
|
ख्यातिविरुद्धतयोः
khyātiviruddhatayoḥ
|
ख्यातिविरुद्धतानाम्
khyātiviruddhatānām
|
Locativo |
ख्यातिविरुद्धतायाम्
khyātiviruddhatāyām
|
ख्यातिविरुद्धतयोः
khyātiviruddhatayoḥ
|
ख्यातिविरुद्धतासु
khyātiviruddhatāsu
|