Singular | Dual | Plural | |
Nominativo |
गइष्टिः
gaiṣṭiḥ |
गइष्टी
gaiṣṭī |
गइष्टयः
gaiṣṭayaḥ |
Vocativo |
गइष्टे
gaiṣṭe |
गइष्टी
gaiṣṭī |
गइष्टयः
gaiṣṭayaḥ |
Acusativo |
गइष्टिम्
gaiṣṭim |
गइष्टी
gaiṣṭī |
गइष्टीन्
gaiṣṭīn |
Instrumental |
गइष्टिना
gaiṣṭinā |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभिः
gaiṣṭibhiḥ |
Dativo |
गइष्टये
gaiṣṭaye |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभ्यः
gaiṣṭibhyaḥ |
Ablativo |
गइष्टेः
gaiṣṭeḥ |
गइष्टिभ्याम्
gaiṣṭibhyām |
गइष्टिभ्यः
gaiṣṭibhyaḥ |
Genitivo |
गइष्टेः
gaiṣṭeḥ |
गइष्ट्योः
gaiṣṭyoḥ |
गइष्टीनाम्
gaiṣṭīnām |
Locativo |
गइष्टौ
gaiṣṭau |
गइष्ट्योः
gaiṣṭyoḥ |
गइष्टिषु
gaiṣṭiṣu |