| Singular | Dual | Plural |
Nominativo |
गङ्गालहरी
gaṅgālaharī
|
गङ्गालहर्यौ
gaṅgālaharyau
|
गङ्गालहर्यः
gaṅgālaharyaḥ
|
Vocativo |
गङ्गालहरि
gaṅgālahari
|
गङ्गालहर्यौ
gaṅgālaharyau
|
गङ्गालहर्यः
gaṅgālaharyaḥ
|
Acusativo |
गङ्गालहरीम्
gaṅgālaharīm
|
गङ्गालहर्यौ
gaṅgālaharyau
|
गङ्गालहरीः
gaṅgālaharīḥ
|
Instrumental |
गङ्गालहर्या
gaṅgālaharyā
|
गङ्गालहरीभ्याम्
gaṅgālaharībhyām
|
गङ्गालहरीभिः
gaṅgālaharībhiḥ
|
Dativo |
गङ्गालहर्यै
gaṅgālaharyai
|
गङ्गालहरीभ्याम्
gaṅgālaharībhyām
|
गङ्गालहरीभ्यः
gaṅgālaharībhyaḥ
|
Ablativo |
गङ्गालहर्याः
gaṅgālaharyāḥ
|
गङ्गालहरीभ्याम्
gaṅgālaharībhyām
|
गङ्गालहरीभ्यः
gaṅgālaharībhyaḥ
|
Genitivo |
गङ्गालहर्याः
gaṅgālaharyāḥ
|
गङ्गालहर्योः
gaṅgālaharyoḥ
|
गङ्गालहरीणाम्
gaṅgālaharīṇām
|
Locativo |
गङ्गालहर्याम्
gaṅgālaharyām
|
गङ्गालहर्योः
gaṅgālaharyoḥ
|
गङ्गालहरीषु
gaṅgālaharīṣu
|