Singular | Dual | Plural | |
Nominativo |
गणवती
gaṇavatī |
गणवत्यौ
gaṇavatyau |
गणवत्यः
gaṇavatyaḥ |
Vocativo |
गणवति
gaṇavati |
गणवत्यौ
gaṇavatyau |
गणवत्यः
gaṇavatyaḥ |
Acusativo |
गणवतीम्
gaṇavatīm |
गणवत्यौ
gaṇavatyau |
गणवतीः
gaṇavatīḥ |
Instrumental |
गणवत्या
gaṇavatyā |
गणवतीभ्याम्
gaṇavatībhyām |
गणवतीभिः
gaṇavatībhiḥ |
Dativo |
गणवत्यै
gaṇavatyai |
गणवतीभ्याम्
gaṇavatībhyām |
गणवतीभ्यः
gaṇavatībhyaḥ |
Ablativo |
गणवत्याः
gaṇavatyāḥ |
गणवतीभ्याम्
gaṇavatībhyām |
गणवतीभ्यः
gaṇavatībhyaḥ |
Genitivo |
गणवत्याः
gaṇavatyāḥ |
गणवत्योः
gaṇavatyoḥ |
गणवतीनाम्
gaṇavatīnām |
Locativo |
गणवत्याम्
gaṇavatyām |
गणवत्योः
gaṇavatyoḥ |
गणवतीषु
gaṇavatīṣu |