Singular | Dual | Plural | |
Nominativo |
गणनम्
gaṇanam |
गणने
gaṇane |
गणनानि
gaṇanāni |
Vocativo |
गणन
gaṇana |
गणने
gaṇane |
गणनानि
gaṇanāni |
Acusativo |
गणनम्
gaṇanam |
गणने
gaṇane |
गणनानि
gaṇanāni |
Instrumental |
गणनेन
gaṇanena |
गणनाभ्याम्
gaṇanābhyām |
गणनैः
gaṇanaiḥ |
Dativo |
गणनाय
gaṇanāya |
गणनाभ्याम्
gaṇanābhyām |
गणनेभ्यः
gaṇanebhyaḥ |
Ablativo |
गणनात्
gaṇanāt |
गणनाभ्याम्
gaṇanābhyām |
गणनेभ्यः
gaṇanebhyaḥ |
Genitivo |
गणनस्य
gaṇanasya |
गणनयोः
gaṇanayoḥ |
गणनानाम्
gaṇanānām |
Locativo |
गणने
gaṇane |
गणनयोः
gaṇanayoḥ |
गणनेषु
gaṇaneṣu |