Singular | Dual | Plural | |
Nominativo |
गणनीयः
gaṇanīyaḥ |
गणनीयौ
gaṇanīyau |
गणनीयाः
gaṇanīyāḥ |
Vocativo |
गणनीय
gaṇanīya |
गणनीयौ
gaṇanīyau |
गणनीयाः
gaṇanīyāḥ |
Acusativo |
गणनीयम्
gaṇanīyam |
गणनीयौ
gaṇanīyau |
गणनीयान्
gaṇanīyān |
Instrumental |
गणनीयेन
gaṇanīyena |
गणनीयाभ्याम्
gaṇanīyābhyām |
गणनीयैः
gaṇanīyaiḥ |
Dativo |
गणनीयाय
gaṇanīyāya |
गणनीयाभ्याम्
gaṇanīyābhyām |
गणनीयेभ्यः
gaṇanīyebhyaḥ |
Ablativo |
गणनीयात्
gaṇanīyāt |
गणनीयाभ्याम्
gaṇanīyābhyām |
गणनीयेभ्यः
gaṇanīyebhyaḥ |
Genitivo |
गणनीयस्य
gaṇanīyasya |
गणनीययोः
gaṇanīyayoḥ |
गणनीयानाम्
gaṇanīyānām |
Locativo |
गणनीये
gaṇanīye |
गणनीययोः
gaṇanīyayoḥ |
गणनीयेषु
gaṇanīyeṣu |