| Singular | Dual | Plural |
Nominativo |
गणितामृतसागरी
gaṇitāmṛtasāgarī
|
गणितामृतसागर्यौ
gaṇitāmṛtasāgaryau
|
गणितामृतसागर्यः
gaṇitāmṛtasāgaryaḥ
|
Vocativo |
गणितामृतसागरि
gaṇitāmṛtasāgari
|
गणितामृतसागर्यौ
gaṇitāmṛtasāgaryau
|
गणितामृतसागर्यः
gaṇitāmṛtasāgaryaḥ
|
Acusativo |
गणितामृतसागरीम्
gaṇitāmṛtasāgarīm
|
गणितामृतसागर्यौ
gaṇitāmṛtasāgaryau
|
गणितामृतसागरीः
gaṇitāmṛtasāgarīḥ
|
Instrumental |
गणितामृतसागर्या
gaṇitāmṛtasāgaryā
|
गणितामृतसागरीभ्याम्
gaṇitāmṛtasāgarībhyām
|
गणितामृतसागरीभिः
gaṇitāmṛtasāgarībhiḥ
|
Dativo |
गणितामृतसागर्यै
gaṇitāmṛtasāgaryai
|
गणितामृतसागरीभ्याम्
gaṇitāmṛtasāgarībhyām
|
गणितामृतसागरीभ्यः
gaṇitāmṛtasāgarībhyaḥ
|
Ablativo |
गणितामृतसागर्याः
gaṇitāmṛtasāgaryāḥ
|
गणितामृतसागरीभ्याम्
gaṇitāmṛtasāgarībhyām
|
गणितामृतसागरीभ्यः
gaṇitāmṛtasāgarībhyaḥ
|
Genitivo |
गणितामृतसागर्याः
gaṇitāmṛtasāgaryāḥ
|
गणितामृतसागर्योः
gaṇitāmṛtasāgaryoḥ
|
गणितामृतसागरीणाम्
gaṇitāmṛtasāgarīṇām
|
Locativo |
गणितामृतसागर्याम्
gaṇitāmṛtasāgaryām
|
गणितामृतसागर्योः
gaṇitāmṛtasāgaryoḥ
|
गणितामृतसागरीषु
gaṇitāmṛtasāgarīṣu
|