| Singular | Dual | Plural |
Nominativo |
गन्धकारी
gandhakārī
|
गन्धकार्यौ
gandhakāryau
|
गन्धकार्यः
gandhakāryaḥ
|
Vocativo |
गन्धकारि
gandhakāri
|
गन्धकार्यौ
gandhakāryau
|
गन्धकार्यः
gandhakāryaḥ
|
Acusativo |
गन्धकारीम्
gandhakārīm
|
गन्धकार्यौ
gandhakāryau
|
गन्धकारीः
gandhakārīḥ
|
Instrumental |
गन्धकार्या
gandhakāryā
|
गन्धकारीभ्याम्
gandhakārībhyām
|
गन्धकारीभिः
gandhakārībhiḥ
|
Dativo |
गन्धकार्यै
gandhakāryai
|
गन्धकारीभ्याम्
gandhakārībhyām
|
गन्धकारीभ्यः
gandhakārībhyaḥ
|
Ablativo |
गन्धकार्याः
gandhakāryāḥ
|
गन्धकारीभ्याम्
gandhakārībhyām
|
गन्धकारीभ्यः
gandhakārībhyaḥ
|
Genitivo |
गन्धकार्याः
gandhakāryāḥ
|
गन्धकार्योः
gandhakāryoḥ
|
गन्धकारीणाम्
gandhakārīṇām
|
Locativo |
गन्धकार्याम्
gandhakāryām
|
गन्धकार्योः
gandhakāryoḥ
|
गन्धकारीषु
gandhakārīṣu
|