| Singular | Dual | Plural |
Nominativo |
गन्धज्ञाः
gandhajñāḥ
|
गन्धज्ञौ
gandhajñau
|
गन्धज्ञाः
gandhajñāḥ
|
Vocativo |
गन्धज्ञाः
gandhajñāḥ
|
गन्धज्ञौ
gandhajñau
|
गन्धज्ञाः
gandhajñāḥ
|
Acusativo |
गन्धज्ञाम्
gandhajñām
|
गन्धज्ञौ
gandhajñau
|
गन्धज्ञः
gandhajñaḥ
|
Instrumental |
गन्धज्ञा
gandhajñā
|
गन्धज्ञाभ्याम्
gandhajñābhyām
|
गन्धज्ञाभिः
gandhajñābhiḥ
|
Dativo |
गन्धज्ञे
gandhajñe
|
गन्धज्ञाभ्याम्
gandhajñābhyām
|
गन्धज्ञाभ्यः
gandhajñābhyaḥ
|
Ablativo |
गन्धज्ञः
gandhajñaḥ
|
गन्धज्ञाभ्याम्
gandhajñābhyām
|
गन्धज्ञाभ्यः
gandhajñābhyaḥ
|
Genitivo |
गन्धज्ञः
gandhajñaḥ
|
गन्धज्ञोः
gandhajñoḥ
|
गन्धज्ञाम्
gandhajñām
|
Locativo |
गन्धज्ञि
gandhajñi
|
गन्धज्ञोः
gandhajñoḥ
|
गन्धज्ञासु
gandhajñāsu
|