| Singular | Dual | Plural |
Nominativo |
गन्धद्वारा
gandhadvārā
|
गन्धद्वारे
gandhadvāre
|
गन्धद्वाराः
gandhadvārāḥ
|
Vocativo |
गन्धद्वारे
gandhadvāre
|
गन्धद्वारे
gandhadvāre
|
गन्धद्वाराः
gandhadvārāḥ
|
Acusativo |
गन्धद्वाराम्
gandhadvārām
|
गन्धद्वारे
gandhadvāre
|
गन्धद्वाराः
gandhadvārāḥ
|
Instrumental |
गन्धद्वारया
gandhadvārayā
|
गन्धद्वाराभ्याम्
gandhadvārābhyām
|
गन्धद्वाराभिः
gandhadvārābhiḥ
|
Dativo |
गन्धद्वारायै
gandhadvārāyai
|
गन्धद्वाराभ्याम्
gandhadvārābhyām
|
गन्धद्वाराभ्यः
gandhadvārābhyaḥ
|
Ablativo |
गन्धद्वारायाः
gandhadvārāyāḥ
|
गन्धद्वाराभ्याम्
gandhadvārābhyām
|
गन्धद्वाराभ्यः
gandhadvārābhyaḥ
|
Genitivo |
गन्धद्वारायाः
gandhadvārāyāḥ
|
गन्धद्वारयोः
gandhadvārayoḥ
|
गन्धद्वाराणाम्
gandhadvārāṇām
|
Locativo |
गन्धद्वारायाम्
gandhadvārāyām
|
गन्धद्वारयोः
gandhadvārayoḥ
|
गन्धद्वारासु
gandhadvārāsu
|