| Singular | Dual | Plural |
Nominativo |
गन्धमाली
gandhamālī
|
गन्धमालिनौ
gandhamālinau
|
गन्धमालिनः
gandhamālinaḥ
|
Vocativo |
गन्धमालिन्
gandhamālin
|
गन्धमालिनौ
gandhamālinau
|
गन्धमालिनः
gandhamālinaḥ
|
Acusativo |
गन्धमालिनम्
gandhamālinam
|
गन्धमालिनौ
gandhamālinau
|
गन्धमालिनः
gandhamālinaḥ
|
Instrumental |
गन्धमालिना
gandhamālinā
|
गन्धमालिभ्याम्
gandhamālibhyām
|
गन्धमालिभिः
gandhamālibhiḥ
|
Dativo |
गन्धमालिने
gandhamāline
|
गन्धमालिभ्याम्
gandhamālibhyām
|
गन्धमालिभ्यः
gandhamālibhyaḥ
|
Ablativo |
गन्धमालिनः
gandhamālinaḥ
|
गन्धमालिभ्याम्
gandhamālibhyām
|
गन्धमालिभ्यः
gandhamālibhyaḥ
|
Genitivo |
गन्धमालिनः
gandhamālinaḥ
|
गन्धमालिनोः
gandhamālinoḥ
|
गन्धमालिनाम्
gandhamālinām
|
Locativo |
गन्धमालिनि
gandhamālini
|
गन्धमालिनोः
gandhamālinoḥ
|
गन्धमालिषु
gandhamāliṣu
|