| Singular | Dual | Plural |
Nominativo |
गन्धमोक्षः
gandhamokṣaḥ
|
गन्धमोक्षौ
gandhamokṣau
|
गन्धमोक्षाः
gandhamokṣāḥ
|
Vocativo |
गन्धमोक्ष
gandhamokṣa
|
गन्धमोक्षौ
gandhamokṣau
|
गन्धमोक्षाः
gandhamokṣāḥ
|
Acusativo |
गन्धमोक्षम्
gandhamokṣam
|
गन्धमोक्षौ
gandhamokṣau
|
गन्धमोक्षान्
gandhamokṣān
|
Instrumental |
गन्धमोक्षेण
gandhamokṣeṇa
|
गन्धमोक्षाभ्याम्
gandhamokṣābhyām
|
गन्धमोक्षैः
gandhamokṣaiḥ
|
Dativo |
गन्धमोक्षाय
gandhamokṣāya
|
गन्धमोक्षाभ्याम्
gandhamokṣābhyām
|
गन्धमोक्षेभ्यः
gandhamokṣebhyaḥ
|
Ablativo |
गन्धमोक्षात्
gandhamokṣāt
|
गन्धमोक्षाभ्याम्
gandhamokṣābhyām
|
गन्धमोक्षेभ्यः
gandhamokṣebhyaḥ
|
Genitivo |
गन्धमोक्षस्य
gandhamokṣasya
|
गन्धमोक्षयोः
gandhamokṣayoḥ
|
गन्धमोक्षाणाम्
gandhamokṣāṇām
|
Locativo |
गन्धमोक्षे
gandhamokṣe
|
गन्धमोक्षयोः
gandhamokṣayoḥ
|
गन्धमोक्षेषु
gandhamokṣeṣu
|