| Singular | Dual | Plural |
Nominativo |
गन्धवज्री
gandhavajrī
|
गन्धवज्र्यौ
gandhavajryau
|
गन्धवज्र्यः
gandhavajryaḥ
|
Vocativo |
गन्धवज्रि
gandhavajri
|
गन्धवज्र्यौ
gandhavajryau
|
गन्धवज्र्यः
gandhavajryaḥ
|
Acusativo |
गन्धवज्रीम्
gandhavajrīm
|
गन्धवज्र्यौ
gandhavajryau
|
गन्धवज्रीः
gandhavajrīḥ
|
Instrumental |
गन्धवज्र्या
gandhavajryā
|
गन्धवज्रीभ्याम्
gandhavajrībhyām
|
गन्धवज्रीभिः
gandhavajrībhiḥ
|
Dativo |
गन्धवज्र्यै
gandhavajryai
|
गन्धवज्रीभ्याम्
gandhavajrībhyām
|
गन्धवज्रीभ्यः
gandhavajrībhyaḥ
|
Ablativo |
गन्धवज्र्याः
gandhavajryāḥ
|
गन्धवज्रीभ्याम्
gandhavajrībhyām
|
गन्धवज्रीभ्यः
gandhavajrībhyaḥ
|
Genitivo |
गन्धवज्र्याः
gandhavajryāḥ
|
गन्धवज्र्योः
gandhavajryoḥ
|
गन्धवज्रीणाम्
gandhavajrīṇām
|
Locativo |
गन्धवज्र्याम्
gandhavajryām
|
गन्धवज्र्योः
gandhavajryoḥ
|
गन्धवज्रीषु
gandhavajrīṣu
|