| Singular | Dual | Plural |
Nominativo |
गन्धवणिक्
gandhavaṇik
|
गन्धवणिजौ
gandhavaṇijau
|
गन्धवणिजः
gandhavaṇijaḥ
|
Vocativo |
गन्धवणिक्
gandhavaṇik
|
गन्धवणिजौ
gandhavaṇijau
|
गन्धवणिजः
gandhavaṇijaḥ
|
Acusativo |
गन्धवणिजम्
gandhavaṇijam
|
गन्धवणिजौ
gandhavaṇijau
|
गन्धवणिजः
gandhavaṇijaḥ
|
Instrumental |
गन्धवणिजा
gandhavaṇijā
|
गन्धवणिग्भ्याम्
gandhavaṇigbhyām
|
गन्धवणिग्भिः
gandhavaṇigbhiḥ
|
Dativo |
गन्धवणिजे
gandhavaṇije
|
गन्धवणिग्भ्याम्
gandhavaṇigbhyām
|
गन्धवणिग्भ्यः
gandhavaṇigbhyaḥ
|
Ablativo |
गन्धवणिजः
gandhavaṇijaḥ
|
गन्धवणिग्भ्याम्
gandhavaṇigbhyām
|
गन्धवणिग्भ्यः
gandhavaṇigbhyaḥ
|
Genitivo |
गन्धवणिजः
gandhavaṇijaḥ
|
गन्धवणिजोः
gandhavaṇijoḥ
|
गन्धवणिजाम्
gandhavaṇijām
|
Locativo |
गन्धवणिजि
gandhavaṇiji
|
गन्धवणिजोः
gandhavaṇijoḥ
|
गन्धवणिक्षु
gandhavaṇikṣu
|