| Singular | Dual | Plural |
Nominativo |
गन्धविह्वलः
gandhavihvalaḥ
|
गन्धविह्वलौ
gandhavihvalau
|
गन्धविह्वलाः
gandhavihvalāḥ
|
Vocativo |
गन्धविह्वल
gandhavihvala
|
गन्धविह्वलौ
gandhavihvalau
|
गन्धविह्वलाः
gandhavihvalāḥ
|
Acusativo |
गन्धविह्वलम्
gandhavihvalam
|
गन्धविह्वलौ
gandhavihvalau
|
गन्धविह्वलान्
gandhavihvalān
|
Instrumental |
गन्धविह्वलेन
gandhavihvalena
|
गन्धविह्वलाभ्याम्
gandhavihvalābhyām
|
गन्धविह्वलैः
gandhavihvalaiḥ
|
Dativo |
गन्धविह्वलाय
gandhavihvalāya
|
गन्धविह्वलाभ्याम्
gandhavihvalābhyām
|
गन्धविह्वलेभ्यः
gandhavihvalebhyaḥ
|
Ablativo |
गन्धविह्वलात्
gandhavihvalāt
|
गन्धविह्वलाभ्याम्
gandhavihvalābhyām
|
गन्धविह्वलेभ्यः
gandhavihvalebhyaḥ
|
Genitivo |
गन्धविह्वलस्य
gandhavihvalasya
|
गन्धविह्वलयोः
gandhavihvalayoḥ
|
गन्धविह्वलानाम्
gandhavihvalānām
|
Locativo |
गन्धविह्वले
gandhavihvale
|
गन्धविह्वलयोः
gandhavihvalayoḥ
|
गन्धविह्वलेषु
gandhavihvaleṣu
|