| Singular | Dual | Plural |
Nominativo |
गन्धाधिकम्
gandhādhikam
|
गन्धाधिके
gandhādhike
|
गन्धाधिकानि
gandhādhikāni
|
Vocativo |
गन्धाधिक
gandhādhika
|
गन्धाधिके
gandhādhike
|
गन्धाधिकानि
gandhādhikāni
|
Acusativo |
गन्धाधिकम्
gandhādhikam
|
गन्धाधिके
gandhādhike
|
गन्धाधिकानि
gandhādhikāni
|
Instrumental |
गन्धाधिकेन
gandhādhikena
|
गन्धाधिकाभ्याम्
gandhādhikābhyām
|
गन्धाधिकैः
gandhādhikaiḥ
|
Dativo |
गन्धाधिकाय
gandhādhikāya
|
गन्धाधिकाभ्याम्
gandhādhikābhyām
|
गन्धाधिकेभ्यः
gandhādhikebhyaḥ
|
Ablativo |
गन्धाधिकात्
gandhādhikāt
|
गन्धाधिकाभ्याम्
gandhādhikābhyām
|
गन्धाधिकेभ्यः
gandhādhikebhyaḥ
|
Genitivo |
गन्धाधिकस्य
gandhādhikasya
|
गन्धाधिकयोः
gandhādhikayoḥ
|
गन्धाधिकानाम्
gandhādhikānām
|
Locativo |
गन्धाधिके
gandhādhike
|
गन्धाधिकयोः
gandhādhikayoḥ
|
गन्धाधिकेषु
gandhādhikeṣu
|