| Singular | Dual | Plural |
Nominativo |
गन्धाली
gandhālī
|
गन्धाल्यौ
gandhālyau
|
गन्धाल्यः
gandhālyaḥ
|
Vocativo |
गन्धालि
gandhāli
|
गन्धाल्यौ
gandhālyau
|
गन्धाल्यः
gandhālyaḥ
|
Acusativo |
गन्धालीम्
gandhālīm
|
गन्धाल्यौ
gandhālyau
|
गन्धालीः
gandhālīḥ
|
Instrumental |
गन्धाल्या
gandhālyā
|
गन्धालीभ्याम्
gandhālībhyām
|
गन्धालीभिः
gandhālībhiḥ
|
Dativo |
गन्धाल्यै
gandhālyai
|
गन्धालीभ्याम्
gandhālībhyām
|
गन्धालीभ्यः
gandhālībhyaḥ
|
Ablativo |
गन्धाल्याः
gandhālyāḥ
|
गन्धालीभ्याम्
gandhālībhyām
|
गन्धालीभ्यः
gandhālībhyaḥ
|
Genitivo |
गन्धाल्याः
gandhālyāḥ
|
गन्धाल्योः
gandhālyoḥ
|
गन्धालीनाम्
gandhālīnām
|
Locativo |
गन्धाल्याम्
gandhālyām
|
गन्धाल्योः
gandhālyoḥ
|
गन्धालीषु
gandhālīṣu
|