Singular | Dual | Plural | |
Nominativo |
गन्धेशः
gandheśaḥ |
गन्धेशौ
gandheśau |
गन्धेशाः
gandheśāḥ |
Vocativo |
गन्धेश
gandheśa |
गन्धेशौ
gandheśau |
गन्धेशाः
gandheśāḥ |
Acusativo |
गन्धेशम्
gandheśam |
गन्धेशौ
gandheśau |
गन्धेशान्
gandheśān |
Instrumental |
गन्धेशेन
gandheśena |
गन्धेशाभ्याम्
gandheśābhyām |
गन्धेशैः
gandheśaiḥ |
Dativo |
गन्धेशाय
gandheśāya |
गन्धेशाभ्याम्
gandheśābhyām |
गन्धेशेभ्यः
gandheśebhyaḥ |
Ablativo |
गन्धेशात्
gandheśāt |
गन्धेशाभ्याम्
gandheśābhyām |
गन्धेशेभ्यः
gandheśebhyaḥ |
Genitivo |
गन्धेशस्य
gandheśasya |
गन्धेशयोः
gandheśayoḥ |
गन्धेशानाम्
gandheśānām |
Locativo |
गन्धेशे
gandheśe |
गन्धेशयोः
gandheśayoḥ |
गन्धेशेषु
gandheśeṣu |