| Singular | Dual | Plural | |
| Nominativo |
गन्धर्वाप्सराः
gandharvāpsarāḥ |
गन्धर्वाप्सरसौ
gandharvāpsarasau |
गन्धर्वाप्सरसः
gandharvāpsarasaḥ |
| Vocativo |
गन्धर्वाप्सरः
gandharvāpsaraḥ |
गन्धर्वाप्सरसौ
gandharvāpsarasau |
गन्धर्वाप्सरसः
gandharvāpsarasaḥ |
| Acusativo |
गन्धर्वाप्सरसम्
gandharvāpsarasam |
गन्धर्वाप्सरसौ
gandharvāpsarasau |
गन्धर्वाप्सरसः
gandharvāpsarasaḥ |
| Instrumental |
गन्धर्वाप्सरसा
gandharvāpsarasā |
गन्धर्वाप्सरोभ्याम्
gandharvāpsarobhyām |
गन्धर्वाप्सरोभिः
gandharvāpsarobhiḥ |
| Dativo |
गन्धर्वाप्सरसे
gandharvāpsarase |
गन्धर्वाप्सरोभ्याम्
gandharvāpsarobhyām |
गन्धर्वाप्सरोभ्यः
gandharvāpsarobhyaḥ |
| Ablativo |
गन्धर्वाप्सरसः
gandharvāpsarasaḥ |
गन्धर्वाप्सरोभ्याम्
gandharvāpsarobhyām |
गन्धर्वाप्सरोभ्यः
gandharvāpsarobhyaḥ |
| Genitivo |
गन्धर्वाप्सरसः
gandharvāpsarasaḥ |
गन्धर्वाप्सरसोः
gandharvāpsarasoḥ |
गन्धर्वाप्सरसाम्
gandharvāpsarasām |
| Locativo |
गन्धर्वाप्सरसि
gandharvāpsarasi |
गन्धर्वाप्सरसोः
gandharvāpsarasoḥ |
गन्धर्वाप्सरःसु
gandharvāpsaraḥsu गन्धर्वाप्सरस्सु gandharvāpsarassu |