| Singular | Dual | Plural |
| Nominativo |
गभस्तिपाणिः
gabhastipāṇiḥ
|
गभस्तिपाणी
gabhastipāṇī
|
गभस्तिपाणयः
gabhastipāṇayaḥ
|
| Vocativo |
गभस्तिपाणे
gabhastipāṇe
|
गभस्तिपाणी
gabhastipāṇī
|
गभस्तिपाणयः
gabhastipāṇayaḥ
|
| Acusativo |
गभस्तिपाणिम्
gabhastipāṇim
|
गभस्तिपाणी
gabhastipāṇī
|
गभस्तिपाणीन्
gabhastipāṇīn
|
| Instrumental |
गभस्तिपाणिना
gabhastipāṇinā
|
गभस्तिपाणिभ्याम्
gabhastipāṇibhyām
|
गभस्तिपाणिभिः
gabhastipāṇibhiḥ
|
| Dativo |
गभस्तिपाणये
gabhastipāṇaye
|
गभस्तिपाणिभ्याम्
gabhastipāṇibhyām
|
गभस्तिपाणिभ्यः
gabhastipāṇibhyaḥ
|
| Ablativo |
गभस्तिपाणेः
gabhastipāṇeḥ
|
गभस्तिपाणिभ्याम्
gabhastipāṇibhyām
|
गभस्तिपाणिभ्यः
gabhastipāṇibhyaḥ
|
| Genitivo |
गभस्तिपाणेः
gabhastipāṇeḥ
|
गभस्तिपाण्योः
gabhastipāṇyoḥ
|
गभस्तिपाणीनाम्
gabhastipāṇīnām
|
| Locativo |
गभस्तिपाणौ
gabhastipāṇau
|
गभस्तिपाण्योः
gabhastipāṇyoḥ
|
गभस्तिपाणिषु
gabhastipāṇiṣu
|