| Singular | Dual | Plural |
| Nominativo |
गभस्तिमत्
gabhastimat
|
गभस्तिमती
gabhastimatī
|
गभस्तिमन्ति
gabhastimanti
|
| Vocativo |
गभस्तिमत्
gabhastimat
|
गभस्तिमती
gabhastimatī
|
गभस्तिमन्ति
gabhastimanti
|
| Acusativo |
गभस्तिमत्
gabhastimat
|
गभस्तिमती
gabhastimatī
|
गभस्तिमन्ति
gabhastimanti
|
| Instrumental |
गभस्तिमता
gabhastimatā
|
गभस्तिमद्भ्याम्
gabhastimadbhyām
|
गभस्तिमद्भिः
gabhastimadbhiḥ
|
| Dativo |
गभस्तिमते
gabhastimate
|
गभस्तिमद्भ्याम्
gabhastimadbhyām
|
गभस्तिमद्भ्यः
gabhastimadbhyaḥ
|
| Ablativo |
गभस्तिमतः
gabhastimataḥ
|
गभस्तिमद्भ्याम्
gabhastimadbhyām
|
गभस्तिमद्भ्यः
gabhastimadbhyaḥ
|
| Genitivo |
गभस्तिमतः
gabhastimataḥ
|
गभस्तिमतोः
gabhastimatoḥ
|
गभस्तिमताम्
gabhastimatām
|
| Locativo |
गभस्तिमति
gabhastimati
|
गभस्तिमतोः
gabhastimatoḥ
|
गभस्तिमत्सु
gabhastimatsu
|