Singular | Dual | Plural | |
Nominativo |
गतजीवा
gatajīvā |
गतजीवे
gatajīve |
गतजीवाः
gatajīvāḥ |
Vocativo |
गतजीवे
gatajīve |
गतजीवे
gatajīve |
गतजीवाः
gatajīvāḥ |
Acusativo |
गतजीवाम्
gatajīvām |
गतजीवे
gatajīve |
गतजीवाः
gatajīvāḥ |
Instrumental |
गतजीवया
gatajīvayā |
गतजीवाभ्याम्
gatajīvābhyām |
गतजीवाभिः
gatajīvābhiḥ |
Dativo |
गतजीवायै
gatajīvāyai |
गतजीवाभ्याम्
gatajīvābhyām |
गतजीवाभ्यः
gatajīvābhyaḥ |
Ablativo |
गतजीवायाः
gatajīvāyāḥ |
गतजीवाभ्याम्
gatajīvābhyām |
गतजीवाभ्यः
gatajīvābhyaḥ |
Genitivo |
गतजीवायाः
gatajīvāyāḥ |
गतजीवयोः
gatajīvayoḥ |
गतजीवानाम्
gatajīvānām |
Locativo |
गतजीवायाम्
gatajīvāyām |
गतजीवयोः
gatajīvayoḥ |
गतजीवासु
gatajīvāsu |