| Singular | Dual | Plural |
Nominativo |
गतज्वरा
gatajvarā
|
गतज्वरे
gatajvare
|
गतज्वराः
gatajvarāḥ
|
Vocativo |
गतज्वरे
gatajvare
|
गतज्वरे
gatajvare
|
गतज्वराः
gatajvarāḥ
|
Acusativo |
गतज्वराम्
gatajvarām
|
गतज्वरे
gatajvare
|
गतज्वराः
gatajvarāḥ
|
Instrumental |
गतज्वरया
gatajvarayā
|
गतज्वराभ्याम्
gatajvarābhyām
|
गतज्वराभिः
gatajvarābhiḥ
|
Dativo |
गतज्वरायै
gatajvarāyai
|
गतज्वराभ्याम्
gatajvarābhyām
|
गतज्वराभ्यः
gatajvarābhyaḥ
|
Ablativo |
गतज्वरायाः
gatajvarāyāḥ
|
गतज्वराभ्याम्
gatajvarābhyām
|
गतज्वराभ्यः
gatajvarābhyaḥ
|
Genitivo |
गतज्वरायाः
gatajvarāyāḥ
|
गतज्वरयोः
gatajvarayoḥ
|
गतज्वराणाम्
gatajvarāṇām
|
Locativo |
गतज्वरायाम्
gatajvarāyām
|
गतज्वरयोः
gatajvarayoḥ
|
गतज्वरासु
gatajvarāsu
|