Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गतप्रत्यागत gatapratyāgata, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतप्रत्यागतः gatapratyāgataḥ
गतप्रत्यागतौ gatapratyāgatau
गतप्रत्यागताः gatapratyāgatāḥ
Vocativo गतप्रत्यागत gatapratyāgata
गतप्रत्यागतौ gatapratyāgatau
गतप्रत्यागताः gatapratyāgatāḥ
Acusativo गतप्रत्यागतम् gatapratyāgatam
गतप्रत्यागतौ gatapratyāgatau
गतप्रत्यागतान् gatapratyāgatān
Instrumental गतप्रत्यागतेन gatapratyāgatena
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागतैः gatapratyāgataiḥ
Dativo गतप्रत्यागताय gatapratyāgatāya
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागतेभ्यः gatapratyāgatebhyaḥ
Ablativo गतप्रत्यागतात् gatapratyāgatāt
गतप्रत्यागताभ्याम् gatapratyāgatābhyām
गतप्रत्यागतेभ्यः gatapratyāgatebhyaḥ
Genitivo गतप्रत्यागतस्य gatapratyāgatasya
गतप्रत्यागतयोः gatapratyāgatayoḥ
गतप्रत्यागतानाम् gatapratyāgatānām
Locativo गतप्रत्यागते gatapratyāgate
गतप्रत्यागतयोः gatapratyāgatayoḥ
गतप्रत्यागतेषु gatapratyāgateṣu