Singular | Dual | Plural | |
Nominativo |
गतभि
gatabhi |
गतभिनी
gatabhinī |
गतभीनि
gatabhīni |
Vocativo |
गतभे
gatabhe गतभि gatabhi |
गतभिनी
gatabhinī |
गतभीनि
gatabhīni |
Acusativo |
गतभि
gatabhi |
गतभिनी
gatabhinī |
गतभीनि
gatabhīni |
Instrumental |
गतभिना
gatabhinā |
गतभिभ्याम्
gatabhibhyām |
गतभिभिः
gatabhibhiḥ |
Dativo |
गतभिने
gatabhine |
गतभिभ्याम्
gatabhibhyām |
गतभिभ्यः
gatabhibhyaḥ |
Ablativo |
गतभिनः
gatabhinaḥ |
गतभिभ्याम्
gatabhibhyām |
गतभिभ्यः
gatabhibhyaḥ |
Genitivo |
गतभिनः
gatabhinaḥ |
गतभिनोः
gatabhinoḥ |
गतभीनाम्
gatabhīnām |
Locativo |
गतभिनि
gatabhini |
गतभिनोः
gatabhinoḥ |
गतभिषु
gatabhiṣu |