| Singular | Dual | Plural |
Nominativo |
गतवर्षः
gatavarṣaḥ
|
गतवर्षौ
gatavarṣau
|
गतवर्षाः
gatavarṣāḥ
|
Vocativo |
गतवर्ष
gatavarṣa
|
गतवर्षौ
gatavarṣau
|
गतवर्षाः
gatavarṣāḥ
|
Acusativo |
गतवर्षम्
gatavarṣam
|
गतवर्षौ
gatavarṣau
|
गतवर्षान्
gatavarṣān
|
Instrumental |
गतवर्षेण
gatavarṣeṇa
|
गतवर्षाभ्याम्
gatavarṣābhyām
|
गतवर्षैः
gatavarṣaiḥ
|
Dativo |
गतवर्षाय
gatavarṣāya
|
गतवर्षाभ्याम्
gatavarṣābhyām
|
गतवर्षेभ्यः
gatavarṣebhyaḥ
|
Ablativo |
गतवर्षात्
gatavarṣāt
|
गतवर्षाभ्याम्
gatavarṣābhyām
|
गतवर्षेभ्यः
gatavarṣebhyaḥ
|
Genitivo |
गतवर्षस्य
gatavarṣasya
|
गतवर्षयोः
gatavarṣayoḥ
|
गतवर्षाणाम्
gatavarṣāṇām
|
Locativo |
गतवर्षे
gatavarṣe
|
गतवर्षयोः
gatavarṣayoḥ
|
गतवर्षेषु
gatavarṣeṣu
|