| Singular | Dual | Plural |
Nominativo |
गतशैशवा
gataśaiśavā
|
गतशैशवे
gataśaiśave
|
गतशैशवाः
gataśaiśavāḥ
|
Vocativo |
गतशैशवे
gataśaiśave
|
गतशैशवे
gataśaiśave
|
गतशैशवाः
gataśaiśavāḥ
|
Acusativo |
गतशैशवाम्
gataśaiśavām
|
गतशैशवे
gataśaiśave
|
गतशैशवाः
gataśaiśavāḥ
|
Instrumental |
गतशैशवया
gataśaiśavayā
|
गतशैशवाभ्याम्
gataśaiśavābhyām
|
गतशैशवाभिः
gataśaiśavābhiḥ
|
Dativo |
गतशैशवायै
gataśaiśavāyai
|
गतशैशवाभ्याम्
gataśaiśavābhyām
|
गतशैशवाभ्यः
gataśaiśavābhyaḥ
|
Ablativo |
गतशैशवायाः
gataśaiśavāyāḥ
|
गतशैशवाभ्याम्
gataśaiśavābhyām
|
गतशैशवाभ्यः
gataśaiśavābhyaḥ
|
Genitivo |
गतशैशवायाः
gataśaiśavāyāḥ
|
गतशैशवयोः
gataśaiśavayoḥ
|
गतशैशवानाम्
gataśaiśavānām
|
Locativo |
गतशैशवायाम्
gataśaiśavāyām
|
गतशैशवयोः
gataśaiśavayoḥ
|
गतशैशवासु
gataśaiśavāsu
|