Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गतसत्त्व gatasattva, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतसत्त्वः gatasattvaḥ
गतसत्त्वौ gatasattvau
गतसत्त्वाः gatasattvāḥ
Vocativo गतसत्त्व gatasattva
गतसत्त्वौ gatasattvau
गतसत्त्वाः gatasattvāḥ
Acusativo गतसत्त्वम् gatasattvam
गतसत्त्वौ gatasattvau
गतसत्त्वान् gatasattvān
Instrumental गतसत्त्वेन gatasattvena
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वैः gatasattvaiḥ
Dativo गतसत्त्वाय gatasattvāya
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वेभ्यः gatasattvebhyaḥ
Ablativo गतसत्त्वात् gatasattvāt
गतसत्त्वाभ्याम् gatasattvābhyām
गतसत्त्वेभ्यः gatasattvebhyaḥ
Genitivo गतसत्त्वस्य gatasattvasya
गतसत्त्वयोः gatasattvayoḥ
गतसत्त्वानाम् gatasattvānām
Locativo गतसत्त्वे gatasattve
गतसत्त्वयोः gatasattvayoḥ
गतसत्त्वेषु gatasattveṣu