Ferramentas de sânscrito

Declinação do sânscrito


Declinação de गतस्वार्थ gatasvārtha, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गतस्वार्थम् gatasvārtham
गतस्वार्थे gatasvārthe
गतस्वार्थानि gatasvārthāni
Vocativo गतस्वार्थ gatasvārtha
गतस्वार्थे gatasvārthe
गतस्वार्थानि gatasvārthāni
Acusativo गतस्वार्थम् gatasvārtham
गतस्वार्थे gatasvārthe
गतस्वार्थानि gatasvārthāni
Instrumental गतस्वार्थेन gatasvārthena
गतस्वार्थाभ्याम् gatasvārthābhyām
गतस्वार्थैः gatasvārthaiḥ
Dativo गतस्वार्थाय gatasvārthāya
गतस्वार्थाभ्याम् gatasvārthābhyām
गतस्वार्थेभ्यः gatasvārthebhyaḥ
Ablativo गतस्वार्थात् gatasvārthāt
गतस्वार्थाभ्याम् gatasvārthābhyām
गतस्वार्थेभ्यः gatasvārthebhyaḥ
Genitivo गतस्वार्थस्य gatasvārthasya
गतस्वार्थयोः gatasvārthayoḥ
गतस्वार्थानाम् gatasvārthānām
Locativo गतस्वार्थे gatasvārthe
गतस्वार्थयोः gatasvārthayoḥ
गतस्वार्थेषु gatasvārtheṣu