| Singular | Dual | Plural |
Nominativo |
गवेषणीयः
gaveṣaṇīyaḥ
|
गवेषणीयौ
gaveṣaṇīyau
|
गवेषणीयाः
gaveṣaṇīyāḥ
|
Vocativo |
गवेषणीय
gaveṣaṇīya
|
गवेषणीयौ
gaveṣaṇīyau
|
गवेषणीयाः
gaveṣaṇīyāḥ
|
Acusativo |
गवेषणीयम्
gaveṣaṇīyam
|
गवेषणीयौ
gaveṣaṇīyau
|
गवेषणीयान्
gaveṣaṇīyān
|
Instrumental |
गवेषणीयेन
gaveṣaṇīyena
|
गवेषणीयाभ्याम्
gaveṣaṇīyābhyām
|
गवेषणीयैः
gaveṣaṇīyaiḥ
|
Dativo |
गवेषणीयाय
gaveṣaṇīyāya
|
गवेषणीयाभ्याम्
gaveṣaṇīyābhyām
|
गवेषणीयेभ्यः
gaveṣaṇīyebhyaḥ
|
Ablativo |
गवेषणीयात्
gaveṣaṇīyāt
|
गवेषणीयाभ्याम्
gaveṣaṇīyābhyām
|
गवेषणीयेभ्यः
gaveṣaṇīyebhyaḥ
|
Genitivo |
गवेषणीयस्य
gaveṣaṇīyasya
|
गवेषणीययोः
gaveṣaṇīyayoḥ
|
गवेषणीयानाम्
gaveṣaṇīyānām
|
Locativo |
गवेषणीये
gaveṣaṇīye
|
गवेषणीययोः
gaveṣaṇīyayoḥ
|
गवेषणीयेषु
gaveṣaṇīyeṣu
|