Singular | Dual | Plural | |
Nominativo |
गवेषी
gaveṣī |
गवेषिणौ
gaveṣiṇau |
गवेषिणः
gaveṣiṇaḥ |
Vocativo |
गवेषिन्
gaveṣin |
गवेषिणौ
gaveṣiṇau |
गवेषिणः
gaveṣiṇaḥ |
Acusativo |
गवेषिणम्
gaveṣiṇam |
गवेषिणौ
gaveṣiṇau |
गवेषिणः
gaveṣiṇaḥ |
Instrumental |
गवेषिणा
gaveṣiṇā |
गवेषिभ्याम्
gaveṣibhyām |
गवेषिभिः
gaveṣibhiḥ |
Dativo |
गवेषिणे
gaveṣiṇe |
गवेषिभ्याम्
gaveṣibhyām |
गवेषिभ्यः
gaveṣibhyaḥ |
Ablativo |
गवेषिणः
gaveṣiṇaḥ |
गवेषिभ्याम्
gaveṣibhyām |
गवेषिभ्यः
gaveṣibhyaḥ |
Genitivo |
गवेषिणः
gaveṣiṇaḥ |
गवेषिणोः
gaveṣiṇoḥ |
गवेषिणम्
gaveṣiṇam |
Locativo |
गवेषिणि
gaveṣiṇi |
गवेषिणोः
gaveṣiṇoḥ |
गवेषिषु
gaveṣiṣu |