Singular | Dual | Plural | |
Nominativo |
गवाक्षः
gavākṣaḥ |
गवाक्षौ
gavākṣau |
गवाक्षाः
gavākṣāḥ |
Vocativo |
गवाक्ष
gavākṣa |
गवाक्षौ
gavākṣau |
गवाक्षाः
gavākṣāḥ |
Acusativo |
गवाक्षम्
gavākṣam |
गवाक्षौ
gavākṣau |
गवाक्षान्
gavākṣān |
Instrumental |
गवाक्षेण
gavākṣeṇa |
गवाक्षाभ्याम्
gavākṣābhyām |
गवाक्षैः
gavākṣaiḥ |
Dativo |
गवाक्षाय
gavākṣāya |
गवाक्षाभ्याम्
gavākṣābhyām |
गवाक्षेभ्यः
gavākṣebhyaḥ |
Ablativo |
गवाक्षात्
gavākṣāt |
गवाक्षाभ्याम्
gavākṣābhyām |
गवाक्षेभ्यः
gavākṣebhyaḥ |
Genitivo |
गवाक्षस्य
gavākṣasya |
गवाक्षयोः
gavākṣayoḥ |
गवाक्षाणाम्
gavākṣāṇām |
Locativo |
गवाक्षे
gavākṣe |
गवाक्षयोः
gavākṣayoḥ |
गवाक्षेषु
gavākṣeṣu |