Singular | Dual | Plural | |
Nominativo |
गवाची
gavācī |
गवाच्यौ
gavācyau |
गवाच्यः
gavācyaḥ |
Vocativo |
गवाचि
gavāci |
गवाच्यौ
gavācyau |
गवाच्यः
gavācyaḥ |
Acusativo |
गवाचीम्
gavācīm |
गवाच्यौ
gavācyau |
गवाचीः
gavācīḥ |
Instrumental |
गवाच्या
gavācyā |
गवाचीभ्याम्
gavācībhyām |
गवाचीभिः
gavācībhiḥ |
Dativo |
गवाच्यै
gavācyai |
गवाचीभ्याम्
gavācībhyām |
गवाचीभ्यः
gavācībhyaḥ |
Ablativo |
गवाच्याः
gavācyāḥ |
गवाचीभ्याम्
gavācībhyām |
गवाचीभ्यः
gavācībhyaḥ |
Genitivo |
गवाच्याः
gavācyāḥ |
गवाच्योः
gavācyoḥ |
गवाचीनाम्
gavācīnām |
Locativo |
गवाच्याम्
gavācyām |
गवाच्योः
gavācyoḥ |
गवाचीषु
gavācīṣu |