| Singular | Dual | Plural |
Nominativo |
गह्वरीभूतम्
gahvarībhūtam
|
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूतानि
gahvarībhūtāni
|
Vocativo |
गह्वरीभूत
gahvarībhūta
|
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूतानि
gahvarībhūtāni
|
Acusativo |
गह्वरीभूतम्
gahvarībhūtam
|
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूतानि
gahvarībhūtāni
|
Instrumental |
गह्वरीभूतेन
gahvarībhūtena
|
गह्वरीभूताभ्याम्
gahvarībhūtābhyām
|
गह्वरीभूतैः
gahvarībhūtaiḥ
|
Dativo |
गह्वरीभूताय
gahvarībhūtāya
|
गह्वरीभूताभ्याम्
gahvarībhūtābhyām
|
गह्वरीभूतेभ्यः
gahvarībhūtebhyaḥ
|
Ablativo |
गह्वरीभूतात्
gahvarībhūtāt
|
गह्वरीभूताभ्याम्
gahvarībhūtābhyām
|
गह्वरीभूतेभ्यः
gahvarībhūtebhyaḥ
|
Genitivo |
गह्वरीभूतस्य
gahvarībhūtasya
|
गह्वरीभूतयोः
gahvarībhūtayoḥ
|
गह्वरीभूतानाम्
gahvarībhūtānām
|
Locativo |
गह्वरीभूते
gahvarībhūte
|
गह्वरीभूतयोः
gahvarībhūtayoḥ
|
गह्वरीभूतेषु
gahvarībhūteṣu
|