| Singular | Dual | Plural |
Nominativo |
गात्रकम्पः
gātrakampaḥ
|
गात्रकम्पौ
gātrakampau
|
गात्रकम्पाः
gātrakampāḥ
|
Vocativo |
गात्रकम्प
gātrakampa
|
गात्रकम्पौ
gātrakampau
|
गात्रकम्पाः
gātrakampāḥ
|
Acusativo |
गात्रकम्पम्
gātrakampam
|
गात्रकम्पौ
gātrakampau
|
गात्रकम्पान्
gātrakampān
|
Instrumental |
गात्रकम्पेण
gātrakampeṇa
|
गात्रकम्पाभ्याम्
gātrakampābhyām
|
गात्रकम्पैः
gātrakampaiḥ
|
Dativo |
गात्रकम्पाय
gātrakampāya
|
गात्रकम्पाभ्याम्
gātrakampābhyām
|
गात्रकम्पेभ्यः
gātrakampebhyaḥ
|
Ablativo |
गात्रकम्पात्
gātrakampāt
|
गात्रकम्पाभ्याम्
gātrakampābhyām
|
गात्रकम्पेभ्यः
gātrakampebhyaḥ
|
Genitivo |
गात्रकम्पस्य
gātrakampasya
|
गात्रकम्पयोः
gātrakampayoḥ
|
गात्रकम्पाणाम्
gātrakampāṇām
|
Locativo |
गात्रकम्पे
gātrakampe
|
गात्रकम्पयोः
gātrakampayoḥ
|
गात्रकम्पेषु
gātrakampeṣu
|