| Singular | Dual | Plural |
Nominativo |
गात्रयुतः
gātrayutaḥ
|
गात्रयुतौ
gātrayutau
|
गात्रयुताः
gātrayutāḥ
|
Vocativo |
गात्रयुत
gātrayuta
|
गात्रयुतौ
gātrayutau
|
गात्रयुताः
gātrayutāḥ
|
Acusativo |
गात्रयुतम्
gātrayutam
|
गात्रयुतौ
gātrayutau
|
गात्रयुतान्
gātrayutān
|
Instrumental |
गात्रयुतेन
gātrayutena
|
गात्रयुताभ्याम्
gātrayutābhyām
|
गात्रयुतैः
gātrayutaiḥ
|
Dativo |
गात्रयुताय
gātrayutāya
|
गात्रयुताभ्याम्
gātrayutābhyām
|
गात्रयुतेभ्यः
gātrayutebhyaḥ
|
Ablativo |
गात्रयुतात्
gātrayutāt
|
गात्रयुताभ्याम्
gātrayutābhyām
|
गात्रयुतेभ्यः
gātrayutebhyaḥ
|
Genitivo |
गात्रयुतस्य
gātrayutasya
|
गात्रयुतयोः
gātrayutayoḥ
|
गात्रयुतानाम्
gātrayutānām
|
Locativo |
गात्रयुते
gātrayute
|
गात्रयुतयोः
gātrayutayoḥ
|
गात्रयुतेषु
gātrayuteṣu
|