| Singular | Dual | Plural |
Nominativo |
गात्रशोषणः
gātraśoṣaṇaḥ
|
गात्रशोषणौ
gātraśoṣaṇau
|
गात्रशोषणाः
gātraśoṣaṇāḥ
|
Vocativo |
गात्रशोषण
gātraśoṣaṇa
|
गात्रशोषणौ
gātraśoṣaṇau
|
गात्रशोषणाः
gātraśoṣaṇāḥ
|
Acusativo |
गात्रशोषणम्
gātraśoṣaṇam
|
गात्रशोषणौ
gātraśoṣaṇau
|
गात्रशोषणान्
gātraśoṣaṇān
|
Instrumental |
गात्रशोषणेन
gātraśoṣaṇena
|
गात्रशोषणाभ्याम्
gātraśoṣaṇābhyām
|
गात्रशोषणैः
gātraśoṣaṇaiḥ
|
Dativo |
गात्रशोषणाय
gātraśoṣaṇāya
|
गात्रशोषणाभ्याम्
gātraśoṣaṇābhyām
|
गात्रशोषणेभ्यः
gātraśoṣaṇebhyaḥ
|
Ablativo |
गात्रशोषणात्
gātraśoṣaṇāt
|
गात्रशोषणाभ्याम्
gātraśoṣaṇābhyām
|
गात्रशोषणेभ्यः
gātraśoṣaṇebhyaḥ
|
Genitivo |
गात्रशोषणस्य
gātraśoṣaṇasya
|
गात्रशोषणयोः
gātraśoṣaṇayoḥ
|
गात्रशोषणानाम्
gātraśoṣaṇānām
|
Locativo |
गात्रशोषणे
gātraśoṣaṇe
|
गात्रशोषणयोः
gātraśoṣaṇayoḥ
|
गात्रशोषणेषु
gātraśoṣaṇeṣu
|