| Singular | Dual | Plural |
Nominativo |
गात्रोत्सादनम्
gātrotsādanam
|
गात्रोत्सादने
gātrotsādane
|
गात्रोत्सादनानि
gātrotsādanāni
|
Vocativo |
गात्रोत्सादन
gātrotsādana
|
गात्रोत्सादने
gātrotsādane
|
गात्रोत्सादनानि
gātrotsādanāni
|
Acusativo |
गात्रोत्सादनम्
gātrotsādanam
|
गात्रोत्सादने
gātrotsādane
|
गात्रोत्सादनानि
gātrotsādanāni
|
Instrumental |
गात्रोत्सादनेन
gātrotsādanena
|
गात्रोत्सादनाभ्याम्
gātrotsādanābhyām
|
गात्रोत्सादनैः
gātrotsādanaiḥ
|
Dativo |
गात्रोत्सादनाय
gātrotsādanāya
|
गात्रोत्सादनाभ्याम्
gātrotsādanābhyām
|
गात्रोत्सादनेभ्यः
gātrotsādanebhyaḥ
|
Ablativo |
गात्रोत्सादनात्
gātrotsādanāt
|
गात्रोत्सादनाभ्याम्
gātrotsādanābhyām
|
गात्रोत्सादनेभ्यः
gātrotsādanebhyaḥ
|
Genitivo |
गात्रोत्सादनस्य
gātrotsādanasya
|
गात्रोत्सादनयोः
gātrotsādanayoḥ
|
गात्रोत्सादनानाम्
gātrotsādanānām
|
Locativo |
गात्रोत्सादने
gātrotsādane
|
गात्रोत्सादनयोः
gātrotsādanayoḥ
|
गात्रोत्सादनेषु
gātrotsādaneṣu
|