Singular | Dual | Plural | |
Nominativo |
गाधेयी
gādheyī |
गाधेय्यौ
gādheyyau |
गाधेय्यः
gādheyyaḥ |
Vocativo |
गाधेयि
gādheyi |
गाधेय्यौ
gādheyyau |
गाधेय्यः
gādheyyaḥ |
Acusativo |
गाधेयीम्
gādheyīm |
गाधेय्यौ
gādheyyau |
गाधेयीः
gādheyīḥ |
Instrumental |
गाधेय्या
gādheyyā |
गाधेयीभ्याम्
gādheyībhyām |
गाधेयीभिः
gādheyībhiḥ |
Dativo |
गाधेय्यै
gādheyyai |
गाधेयीभ्याम्
gādheyībhyām |
गाधेयीभ्यः
gādheyībhyaḥ |
Ablativo |
गाधेय्याः
gādheyyāḥ |
गाधेयीभ्याम्
gādheyībhyām |
गाधेयीभ्यः
gādheyībhyaḥ |
Genitivo |
गाधेय्याः
gādheyyāḥ |
गाधेय्योः
gādheyyoḥ |
गाधेयीनाम्
gādheyīnām |
Locativo |
गाधेय्याम्
gādheyyām |
गाधेय्योः
gādheyyoḥ |
गाधेयीषु
gādheyīṣu |