| Singular | Dual | Plural | |
| Nominativo |
गायान्
gāyān |
गायन्तौ
gāyantau |
गायन्तः
gāyantaḥ |
| Vocativo |
गायन्
gāyan |
गायन्तौ
gāyantau |
गायन्तः
gāyantaḥ |
| Acusativo |
गायन्तम्
gāyantam |
गायन्तौ
gāyantau |
गायतः
gāyataḥ |
| Instrumental |
गायता
gāyatā |
गायद्भ्याम्
gāyadbhyām |
गायद्भिः
gāyadbhiḥ |
| Dativo |
गायते
gāyate |
गायद्भ्याम्
gāyadbhyām |
गायद्भ्यः
gāyadbhyaḥ |
| Ablativo |
गायतः
gāyataḥ |
गायद्भ्याम्
gāyadbhyām |
गायद्भ्यः
gāyadbhyaḥ |
| Genitivo |
गायतः
gāyataḥ |
गायतोः
gāyatoḥ |
गायताम्
gāyatām |
| Locativo |
गायति
gāyati |
गायतोः
gāyatoḥ |
गायत्सु
gāyatsu |