Singular | Dual | Plural | |
Nominativo |
गायत्रच्छन्दः
gāyatracchandaḥ |
गायत्रच्छन्दसी
gāyatracchandasī |
गायत्रच्छन्दांसि
gāyatracchandāṁsi |
Vocativo |
गायत्रच्छन्दः
gāyatracchandaḥ |
गायत्रच्छन्दसी
gāyatracchandasī |
गायत्रच्छन्दांसि
gāyatracchandāṁsi |
Acusativo |
गायत्रच्छन्दः
gāyatracchandaḥ |
गायत्रच्छन्दसी
gāyatracchandasī |
गायत्रच्छन्दांसि
gāyatracchandāṁsi |
Instrumental |
गायत्रच्छन्दसा
gāyatracchandasā |
गायत्रच्छन्दोभ्याम्
gāyatracchandobhyām |
गायत्रच्छन्दोभिः
gāyatracchandobhiḥ |
Dativo |
गायत्रच्छन्दसे
gāyatracchandase |
गायत्रच्छन्दोभ्याम्
gāyatracchandobhyām |
गायत्रच्छन्दोभ्यः
gāyatracchandobhyaḥ |
Ablativo |
गायत्रच्छन्दसः
gāyatracchandasaḥ |
गायत्रच्छन्दोभ्याम्
gāyatracchandobhyām |
गायत्रच्छन्दोभ्यः
gāyatracchandobhyaḥ |
Genitivo |
गायत्रच्छन्दसः
gāyatracchandasaḥ |
गायत्रच्छन्दसोः
gāyatracchandasoḥ |
गायत्रच्छन्दसाम्
gāyatracchandasām |
Locativo |
गायत्रच्छन्दसि
gāyatracchandasi |
गायत्रच्छन्दसोः
gāyatracchandasoḥ |
गायत्रच्छन्दःसु
gāyatracchandaḥsu गायत्रच्छन्दस्सु gāyatracchandassu |