| Singular | Dual | Plural |
Nominativo |
गायत्रवर्तनिः
gāyatravartaniḥ
|
गायत्रवर्तनी
gāyatravartanī
|
गायत्रवर्तनयः
gāyatravartanayaḥ
|
Vocativo |
गायत्रवर्तने
gāyatravartane
|
गायत्रवर्तनी
gāyatravartanī
|
गायत्रवर्तनयः
gāyatravartanayaḥ
|
Acusativo |
गायत्रवर्तनिम्
gāyatravartanim
|
गायत्रवर्तनी
gāyatravartanī
|
गायत्रवर्तनीन्
gāyatravartanīn
|
Instrumental |
गायत्रवर्तनिना
gāyatravartaninā
|
गायत्रवर्तनिभ्याम्
gāyatravartanibhyām
|
गायत्रवर्तनिभिः
gāyatravartanibhiḥ
|
Dativo |
गायत्रवर्तनये
gāyatravartanaye
|
गायत्रवर्तनिभ्याम्
gāyatravartanibhyām
|
गायत्रवर्तनिभ्यः
gāyatravartanibhyaḥ
|
Ablativo |
गायत्रवर्तनेः
gāyatravartaneḥ
|
गायत्रवर्तनिभ्याम्
gāyatravartanibhyām
|
गायत्रवर्तनिभ्यः
gāyatravartanibhyaḥ
|
Genitivo |
गायत्रवर्तनेः
gāyatravartaneḥ
|
गायत्रवर्तन्योः
gāyatravartanyoḥ
|
गायत्रवर्तनीनाम्
gāyatravartanīnām
|
Locativo |
गायत्रवर्तनौ
gāyatravartanau
|
गायत्रवर्तन्योः
gāyatravartanyoḥ
|
गायत्रवर्तनिषु
gāyatravartaniṣu
|