| Singular | Dual | Plural |
Nominativo |
गायत्रीपुरश्चरणम्
gāyatrīpuraścaraṇam
|
गायत्रीपुरश्चरणे
gāyatrīpuraścaraṇe
|
गायत्रीपुरश्चरणानि
gāyatrīpuraścaraṇāni
|
Vocativo |
गायत्रीपुरश्चरण
gāyatrīpuraścaraṇa
|
गायत्रीपुरश्चरणे
gāyatrīpuraścaraṇe
|
गायत्रीपुरश्चरणानि
gāyatrīpuraścaraṇāni
|
Acusativo |
गायत्रीपुरश्चरणम्
gāyatrīpuraścaraṇam
|
गायत्रीपुरश्चरणे
gāyatrīpuraścaraṇe
|
गायत्रीपुरश्चरणानि
gāyatrīpuraścaraṇāni
|
Instrumental |
गायत्रीपुरश्चरणेन
gāyatrīpuraścaraṇena
|
गायत्रीपुरश्चरणाभ्याम्
gāyatrīpuraścaraṇābhyām
|
गायत्रीपुरश्चरणैः
gāyatrīpuraścaraṇaiḥ
|
Dativo |
गायत्रीपुरश्चरणाय
gāyatrīpuraścaraṇāya
|
गायत्रीपुरश्चरणाभ्याम्
gāyatrīpuraścaraṇābhyām
|
गायत्रीपुरश्चरणेभ्यः
gāyatrīpuraścaraṇebhyaḥ
|
Ablativo |
गायत्रीपुरश्चरणात्
gāyatrīpuraścaraṇāt
|
गायत्रीपुरश्चरणाभ्याम्
gāyatrīpuraścaraṇābhyām
|
गायत्रीपुरश्चरणेभ्यः
gāyatrīpuraścaraṇebhyaḥ
|
Genitivo |
गायत्रीपुरश्चरणस्य
gāyatrīpuraścaraṇasya
|
गायत्रीपुरश्चरणयोः
gāyatrīpuraścaraṇayoḥ
|
गायत्रीपुरश्चरणानाम्
gāyatrīpuraścaraṇānām
|
Locativo |
गायत्रीपुरश्चरणे
gāyatrīpuraścaraṇe
|
गायत्रीपुरश्चरणयोः
gāyatrīpuraścaraṇayoḥ
|
गायत्रीपुरश्चरणेषु
gāyatrīpuraścaraṇeṣu
|