| Singular | Dual | Plural |
Nominativo |
गुरुश्रीपादुकापूजा
guruśrīpādukāpūjā
|
गुरुश्रीपादुकापूजे
guruśrīpādukāpūje
|
गुरुश्रीपादुकापूजाः
guruśrīpādukāpūjāḥ
|
Vocativo |
गुरुश्रीपादुकापूजे
guruśrīpādukāpūje
|
गुरुश्रीपादुकापूजे
guruśrīpādukāpūje
|
गुरुश्रीपादुकापूजाः
guruśrīpādukāpūjāḥ
|
Acusativo |
गुरुश्रीपादुकापूजाम्
guruśrīpādukāpūjām
|
गुरुश्रीपादुकापूजे
guruśrīpādukāpūje
|
गुरुश्रीपादुकापूजाः
guruśrīpādukāpūjāḥ
|
Instrumental |
गुरुश्रीपादुकापूजया
guruśrīpādukāpūjayā
|
गुरुश्रीपादुकापूजाभ्याम्
guruśrīpādukāpūjābhyām
|
गुरुश्रीपादुकापूजाभिः
guruśrīpādukāpūjābhiḥ
|
Dativo |
गुरुश्रीपादुकापूजायै
guruśrīpādukāpūjāyai
|
गुरुश्रीपादुकापूजाभ्याम्
guruśrīpādukāpūjābhyām
|
गुरुश्रीपादुकापूजाभ्यः
guruśrīpādukāpūjābhyaḥ
|
Ablativo |
गुरुश्रीपादुकापूजायाः
guruśrīpādukāpūjāyāḥ
|
गुरुश्रीपादुकापूजाभ्याम्
guruśrīpādukāpūjābhyām
|
गुरुश्रीपादुकापूजाभ्यः
guruśrīpādukāpūjābhyaḥ
|
Genitivo |
गुरुश्रीपादुकापूजायाः
guruśrīpādukāpūjāyāḥ
|
गुरुश्रीपादुकापूजयोः
guruśrīpādukāpūjayoḥ
|
गुरुश्रीपादुकापूजानाम्
guruśrīpādukāpūjānām
|
Locativo |
गुरुश्रीपादुकापूजायाम्
guruśrīpādukāpūjāyām
|
गुरुश्रीपादुकापूजयोः
guruśrīpādukāpūjayoḥ
|
गुरुश्रीपादुकापूजासु
guruśrīpādukāpūjāsu
|