| Singular | Dual | Plural |
Nominativo |
गुल्मवती
gulmavatī
|
गुल्मवत्यौ
gulmavatyau
|
गुल्मवत्यः
gulmavatyaḥ
|
Vocativo |
गुल्मवति
gulmavati
|
गुल्मवत्यौ
gulmavatyau
|
गुल्मवत्यः
gulmavatyaḥ
|
Acusativo |
गुल्मवतीम्
gulmavatīm
|
गुल्मवत्यौ
gulmavatyau
|
गुल्मवतीः
gulmavatīḥ
|
Instrumental |
गुल्मवत्या
gulmavatyā
|
गुल्मवतीभ्याम्
gulmavatībhyām
|
गुल्मवतीभिः
gulmavatībhiḥ
|
Dativo |
गुल्मवत्यै
gulmavatyai
|
गुल्मवतीभ्याम्
gulmavatībhyām
|
गुल्मवतीभ्यः
gulmavatībhyaḥ
|
Ablativo |
गुल्मवत्याः
gulmavatyāḥ
|
गुल्मवतीभ्याम्
gulmavatībhyām
|
गुल्मवतीभ्यः
gulmavatībhyaḥ
|
Genitivo |
गुल्मवत्याः
gulmavatyāḥ
|
गुल्मवत्योः
gulmavatyoḥ
|
गुल्मवतीनाम्
gulmavatīnām
|
Locativo |
गुल्मवत्याम्
gulmavatyām
|
गुल्मवत्योः
gulmavatyoḥ
|
गुल्मवतीषु
gulmavatīṣu
|