| Singular | Dual | Plural |
Nominativo |
गुल्मीभूतम्
gulmībhūtam
|
गुल्मीभूते
gulmībhūte
|
गुल्मीभूतानि
gulmībhūtāni
|
Vocativo |
गुल्मीभूत
gulmībhūta
|
गुल्मीभूते
gulmībhūte
|
गुल्मीभूतानि
gulmībhūtāni
|
Acusativo |
गुल्मीभूतम्
gulmībhūtam
|
गुल्मीभूते
gulmībhūte
|
गुल्मीभूतानि
gulmībhūtāni
|
Instrumental |
गुल्मीभूतेन
gulmībhūtena
|
गुल्मीभूताभ्याम्
gulmībhūtābhyām
|
गुल्मीभूतैः
gulmībhūtaiḥ
|
Dativo |
गुल्मीभूताय
gulmībhūtāya
|
गुल्मीभूताभ्याम्
gulmībhūtābhyām
|
गुल्मीभूतेभ्यः
gulmībhūtebhyaḥ
|
Ablativo |
गुल्मीभूतात्
gulmībhūtāt
|
गुल्मीभूताभ्याम्
gulmībhūtābhyām
|
गुल्मीभूतेभ्यः
gulmībhūtebhyaḥ
|
Genitivo |
गुल्मीभूतस्य
gulmībhūtasya
|
गुल्मीभूतयोः
gulmībhūtayoḥ
|
गुल्मीभूतानाम्
gulmībhūtānām
|
Locativo |
गुल्मीभूते
gulmībhūte
|
गुल्मीभूतयोः
gulmībhūtayoḥ
|
गुल्मीभूतेषु
gulmībhūteṣu
|